Declension table of ?śūrya

Deva

MasculineSingularDualPlural
Nominativeśūryaḥ śūryau śūryāḥ
Vocativeśūrya śūryau śūryāḥ
Accusativeśūryam śūryau śūryān
Instrumentalśūryeṇa śūryābhyām śūryaiḥ śūryebhiḥ
Dativeśūryāya śūryābhyām śūryebhyaḥ
Ablativeśūryāt śūryābhyām śūryebhyaḥ
Genitiveśūryasya śūryayoḥ śūryāṇām
Locativeśūrye śūryayoḥ śūryeṣu

Compound śūrya -

Adverb -śūryam -śūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria