Declension table of ?śūriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśūriṣyamāṇaḥ śūriṣyamāṇau śūriṣyamāṇāḥ
Vocativeśūriṣyamāṇa śūriṣyamāṇau śūriṣyamāṇāḥ
Accusativeśūriṣyamāṇam śūriṣyamāṇau śūriṣyamāṇān
Instrumentalśūriṣyamāṇena śūriṣyamāṇābhyām śūriṣyamāṇaiḥ śūriṣyamāṇebhiḥ
Dativeśūriṣyamāṇāya śūriṣyamāṇābhyām śūriṣyamāṇebhyaḥ
Ablativeśūriṣyamāṇāt śūriṣyamāṇābhyām śūriṣyamāṇebhyaḥ
Genitiveśūriṣyamāṇasya śūriṣyamāṇayoḥ śūriṣyamāṇānām
Locativeśūriṣyamāṇe śūriṣyamāṇayoḥ śūriṣyamāṇeṣu

Compound śūriṣyamāṇa -

Adverb -śūriṣyamāṇam -śūriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria