Declension table of ?śūritavya

Deva

MasculineSingularDualPlural
Nominativeśūritavyaḥ śūritavyau śūritavyāḥ
Vocativeśūritavya śūritavyau śūritavyāḥ
Accusativeśūritavyam śūritavyau śūritavyān
Instrumentalśūritavyena śūritavyābhyām śūritavyaiḥ śūritavyebhiḥ
Dativeśūritavyāya śūritavyābhyām śūritavyebhyaḥ
Ablativeśūritavyāt śūritavyābhyām śūritavyebhyaḥ
Genitiveśūritavyasya śūritavyayoḥ śūritavyānām
Locativeśūritavye śūritavyayoḥ śūritavyeṣu

Compound śūritavya -

Adverb -śūritavyam -śūritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria