Declension table of ?śūriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūriṣyamāṇā śūriṣyamāṇe śūriṣyamāṇāḥ
Vocativeśūriṣyamāṇe śūriṣyamāṇe śūriṣyamāṇāḥ
Accusativeśūriṣyamāṇām śūriṣyamāṇe śūriṣyamāṇāḥ
Instrumentalśūriṣyamāṇayā śūriṣyamāṇābhyām śūriṣyamāṇābhiḥ
Dativeśūriṣyamāṇāyai śūriṣyamāṇābhyām śūriṣyamāṇābhyaḥ
Ablativeśūriṣyamāṇāyāḥ śūriṣyamāṇābhyām śūriṣyamāṇābhyaḥ
Genitiveśūriṣyamāṇāyāḥ śūriṣyamāṇayoḥ śūriṣyamāṇānām
Locativeśūriṣyamāṇāyām śūriṣyamāṇayoḥ śūriṣyamāṇāsu

Adverb -śūriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria