Declension table of ?śūryamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūryamāṇā śūryamāṇe śūryamāṇāḥ
Vocativeśūryamāṇe śūryamāṇe śūryamāṇāḥ
Accusativeśūryamāṇām śūryamāṇe śūryamāṇāḥ
Instrumentalśūryamāṇayā śūryamāṇābhyām śūryamāṇābhiḥ
Dativeśūryamāṇāyai śūryamāṇābhyām śūryamāṇābhyaḥ
Ablativeśūryamāṇāyāḥ śūryamāṇābhyām śūryamāṇābhyaḥ
Genitiveśūryamāṇāyāḥ śūryamāṇayoḥ śūryamāṇānām
Locativeśūryamāṇāyām śūryamāṇayoḥ śūryamāṇāsu

Adverb -śūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria