Declension table of ?śūrtavatī

Deva

FeminineSingularDualPlural
Nominativeśūrtavatī śūrtavatyau śūrtavatyaḥ
Vocativeśūrtavati śūrtavatyau śūrtavatyaḥ
Accusativeśūrtavatīm śūrtavatyau śūrtavatīḥ
Instrumentalśūrtavatyā śūrtavatībhyām śūrtavatībhiḥ
Dativeśūrtavatyai śūrtavatībhyām śūrtavatībhyaḥ
Ablativeśūrtavatyāḥ śūrtavatībhyām śūrtavatībhyaḥ
Genitiveśūrtavatyāḥ śūrtavatyoḥ śūrtavatīnām
Locativeśūrtavatyām śūrtavatyoḥ śūrtavatīṣu

Compound śūrtavati - śūrtavatī -

Adverb -śūrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria