Declension table of ?śūraṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śūraṇīyaḥ | śūraṇīyau | śūraṇīyāḥ |
Vocative | śūraṇīya | śūraṇīyau | śūraṇīyāḥ |
Accusative | śūraṇīyam | śūraṇīyau | śūraṇīyān |
Instrumental | śūraṇīyena | śūraṇīyābhyām | śūraṇīyaiḥ śūraṇīyebhiḥ |
Dative | śūraṇīyāya | śūraṇīyābhyām | śūraṇīyebhyaḥ |
Ablative | śūraṇīyāt | śūraṇīyābhyām | śūraṇīyebhyaḥ |
Genitive | śūraṇīyasya | śūraṇīyayoḥ | śūraṇīyānām |
Locative | śūraṇīye | śūraṇīyayoḥ | śūraṇīyeṣu |