Declension table of ?śūraṇīya

Deva

MasculineSingularDualPlural
Nominativeśūraṇīyaḥ śūraṇīyau śūraṇīyāḥ
Vocativeśūraṇīya śūraṇīyau śūraṇīyāḥ
Accusativeśūraṇīyam śūraṇīyau śūraṇīyān
Instrumentalśūraṇīyena śūraṇīyābhyām śūraṇīyaiḥ śūraṇīyebhiḥ
Dativeśūraṇīyāya śūraṇīyābhyām śūraṇīyebhyaḥ
Ablativeśūraṇīyāt śūraṇīyābhyām śūraṇīyebhyaḥ
Genitiveśūraṇīyasya śūraṇīyayoḥ śūraṇīyānām
Locativeśūraṇīye śūraṇīyayoḥ śūraṇīyeṣu

Compound śūraṇīya -

Adverb -śūraṇīyam -śūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria