Declension table of ?śūryat

Deva

MasculineSingularDualPlural
Nominativeśūryan śūryantau śūryantaḥ
Vocativeśūryan śūryantau śūryantaḥ
Accusativeśūryantam śūryantau śūryataḥ
Instrumentalśūryatā śūryadbhyām śūryadbhiḥ
Dativeśūryate śūryadbhyām śūryadbhyaḥ
Ablativeśūryataḥ śūryadbhyām śūryadbhyaḥ
Genitiveśūryataḥ śūryatoḥ śūryatām
Locativeśūryati śūryatoḥ śūryatsu

Compound śūryat -

Adverb -śūryantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria