Declension table of ?śuśūrvas

Deva

NeuterSingularDualPlural
Nominativeśuśūrvat śuśūruṣī śuśūrvāṃsi
Vocativeśuśūrvat śuśūruṣī śuśūrvāṃsi
Accusativeśuśūrvat śuśūruṣī śuśūrvāṃsi
Instrumentalśuśūruṣā śuśūrvadbhyām śuśūrvadbhiḥ
Dativeśuśūruṣe śuśūrvadbhyām śuśūrvadbhyaḥ
Ablativeśuśūruṣaḥ śuśūrvadbhyām śuśūrvadbhyaḥ
Genitiveśuśūruṣaḥ śuśūruṣoḥ śuśūruṣām
Locativeśuśūruṣi śuśūruṣoḥ śuśūrvatsu

Compound śuśūrvat -

Adverb -śuśūrvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria