Declension table of ?śūryamāṇa

Deva

NeuterSingularDualPlural
Nominativeśūryamāṇam śūryamāṇe śūryamāṇāni
Vocativeśūryamāṇa śūryamāṇe śūryamāṇāni
Accusativeśūryamāṇam śūryamāṇe śūryamāṇāni
Instrumentalśūryamāṇena śūryamāṇābhyām śūryamāṇaiḥ
Dativeśūryamāṇāya śūryamāṇābhyām śūryamāṇebhyaḥ
Ablativeśūryamāṇāt śūryamāṇābhyām śūryamāṇebhyaḥ
Genitiveśūryamāṇasya śūryamāṇayoḥ śūryamāṇānām
Locativeśūryamāṇe śūryamāṇayoḥ śūryamāṇeṣu

Compound śūryamāṇa -

Adverb -śūryamāṇam -śūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria