Conjugation tables of ?śuṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśoṭhāmi śoṭhāvaḥ śoṭhāmaḥ
Secondśoṭhasi śoṭhathaḥ śoṭhatha
Thirdśoṭhati śoṭhataḥ śoṭhanti


MiddleSingularDualPlural
Firstśoṭhe śoṭhāvahe śoṭhāmahe
Secondśoṭhase śoṭhethe śoṭhadhve
Thirdśoṭhate śoṭhete śoṭhante


PassiveSingularDualPlural
Firstśuṭhye śuṭhyāvahe śuṭhyāmahe
Secondśuṭhyase śuṭhyethe śuṭhyadhve
Thirdśuṭhyate śuṭhyete śuṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśoṭham aśoṭhāva aśoṭhāma
Secondaśoṭhaḥ aśoṭhatam aśoṭhata
Thirdaśoṭhat aśoṭhatām aśoṭhan


MiddleSingularDualPlural
Firstaśoṭhe aśoṭhāvahi aśoṭhāmahi
Secondaśoṭhathāḥ aśoṭhethām aśoṭhadhvam
Thirdaśoṭhata aśoṭhetām aśoṭhanta


PassiveSingularDualPlural
Firstaśuṭhye aśuṭhyāvahi aśuṭhyāmahi
Secondaśuṭhyathāḥ aśuṭhyethām aśuṭhyadhvam
Thirdaśuṭhyata aśuṭhyetām aśuṭhyanta


Optative

ActiveSingularDualPlural
Firstśoṭheyam śoṭheva śoṭhema
Secondśoṭheḥ śoṭhetam śoṭheta
Thirdśoṭhet śoṭhetām śoṭheyuḥ


MiddleSingularDualPlural
Firstśoṭheya śoṭhevahi śoṭhemahi
Secondśoṭhethāḥ śoṭheyāthām śoṭhedhvam
Thirdśoṭheta śoṭheyātām śoṭheran


PassiveSingularDualPlural
Firstśuṭhyeya śuṭhyevahi śuṭhyemahi
Secondśuṭhyethāḥ śuṭhyeyāthām śuṭhyedhvam
Thirdśuṭhyeta śuṭhyeyātām śuṭhyeran


Imperative

ActiveSingularDualPlural
Firstśoṭhāni śoṭhāva śoṭhāma
Secondśoṭha śoṭhatam śoṭhata
Thirdśoṭhatu śoṭhatām śoṭhantu


MiddleSingularDualPlural
Firstśoṭhai śoṭhāvahai śoṭhāmahai
Secondśoṭhasva śoṭhethām śoṭhadhvam
Thirdśoṭhatām śoṭhetām śoṭhantām


PassiveSingularDualPlural
Firstśuṭhyai śuṭhyāvahai śuṭhyāmahai
Secondśuṭhyasva śuṭhyethām śuṭhyadhvam
Thirdśuṭhyatām śuṭhyetām śuṭhyantām


Future

ActiveSingularDualPlural
Firstśoṭhiṣyāmi śoṭhiṣyāvaḥ śoṭhiṣyāmaḥ
Secondśoṭhiṣyasi śoṭhiṣyathaḥ śoṭhiṣyatha
Thirdśoṭhiṣyati śoṭhiṣyataḥ śoṭhiṣyanti


MiddleSingularDualPlural
Firstśoṭhiṣye śoṭhiṣyāvahe śoṭhiṣyāmahe
Secondśoṭhiṣyase śoṭhiṣyethe śoṭhiṣyadhve
Thirdśoṭhiṣyate śoṭhiṣyete śoṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśoṭhitāsmi śoṭhitāsvaḥ śoṭhitāsmaḥ
Secondśoṭhitāsi śoṭhitāsthaḥ śoṭhitāstha
Thirdśoṭhitā śoṭhitārau śoṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśoṭha śuśuṭhiva śuśuṭhima
Secondśuśoṭhitha śuśuṭhathuḥ śuśuṭha
Thirdśuśoṭha śuśuṭhatuḥ śuśuṭhuḥ


MiddleSingularDualPlural
Firstśuśuṭhe śuśuṭhivahe śuśuṭhimahe
Secondśuśuṭhiṣe śuśuṭhāthe śuśuṭhidhve
Thirdśuśuṭhe śuśuṭhāte śuśuṭhire


Benedictive

ActiveSingularDualPlural
Firstśuṭhyāsam śuṭhyāsva śuṭhyāsma
Secondśuṭhyāḥ śuṭhyāstam śuṭhyāsta
Thirdśuṭhyāt śuṭhyāstām śuṭhyāsuḥ

Participles

Past Passive Participle
śuṭṭha m. n. śuṭṭhā f.

Past Active Participle
śuṭṭhavat m. n. śuṭṭhavatī f.

Present Active Participle
śoṭhat m. n. śoṭhantī f.

Present Middle Participle
śoṭhamāna m. n. śoṭhamānā f.

Present Passive Participle
śuṭhyamāna m. n. śuṭhyamānā f.

Future Active Participle
śoṭhiṣyat m. n. śoṭhiṣyantī f.

Future Middle Participle
śoṭhiṣyamāṇa m. n. śoṭhiṣyamāṇā f.

Future Passive Participle
śoṭhitavya m. n. śoṭhitavyā f.

Future Passive Participle
śoṭhya m. n. śoṭhyā f.

Future Passive Participle
śoṭhanīya m. n. śoṭhanīyā f.

Perfect Active Participle
śuśuṭhvas m. n. śuśuṭhuṣī f.

Perfect Middle Participle
śuśuṭhāna m. n. śuśuṭhānā f.

Indeclinable forms

Infinitive
śoṭhitum

Absolutive
śuṭṭhvā

Absolutive
-śuṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria