Declension table of ?śoṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśoṭhiṣyamāṇaḥ śoṭhiṣyamāṇau śoṭhiṣyamāṇāḥ
Vocativeśoṭhiṣyamāṇa śoṭhiṣyamāṇau śoṭhiṣyamāṇāḥ
Accusativeśoṭhiṣyamāṇam śoṭhiṣyamāṇau śoṭhiṣyamāṇān
Instrumentalśoṭhiṣyamāṇena śoṭhiṣyamāṇābhyām śoṭhiṣyamāṇaiḥ śoṭhiṣyamāṇebhiḥ
Dativeśoṭhiṣyamāṇāya śoṭhiṣyamāṇābhyām śoṭhiṣyamāṇebhyaḥ
Ablativeśoṭhiṣyamāṇāt śoṭhiṣyamāṇābhyām śoṭhiṣyamāṇebhyaḥ
Genitiveśoṭhiṣyamāṇasya śoṭhiṣyamāṇayoḥ śoṭhiṣyamāṇānām
Locativeśoṭhiṣyamāṇe śoṭhiṣyamāṇayoḥ śoṭhiṣyamāṇeṣu

Compound śoṭhiṣyamāṇa -

Adverb -śoṭhiṣyamāṇam -śoṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria