Declension table of ?śuṭṭha

Deva

MasculineSingularDualPlural
Nominativeśuṭṭhaḥ śuṭṭhau śuṭṭhāḥ
Vocativeśuṭṭha śuṭṭhau śuṭṭhāḥ
Accusativeśuṭṭham śuṭṭhau śuṭṭhān
Instrumentalśuṭṭhena śuṭṭhābhyām śuṭṭhaiḥ śuṭṭhebhiḥ
Dativeśuṭṭhāya śuṭṭhābhyām śuṭṭhebhyaḥ
Ablativeśuṭṭhāt śuṭṭhābhyām śuṭṭhebhyaḥ
Genitiveśuṭṭhasya śuṭṭhayoḥ śuṭṭhānām
Locativeśuṭṭhe śuṭṭhayoḥ śuṭṭheṣu

Compound śuṭṭha -

Adverb -śuṭṭham -śuṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria