Declension table of ?śoṭhat

Deva

NeuterSingularDualPlural
Nominativeśoṭhat śoṭhantī śoṭhatī śoṭhanti
Vocativeśoṭhat śoṭhantī śoṭhatī śoṭhanti
Accusativeśoṭhat śoṭhantī śoṭhatī śoṭhanti
Instrumentalśoṭhatā śoṭhadbhyām śoṭhadbhiḥ
Dativeśoṭhate śoṭhadbhyām śoṭhadbhyaḥ
Ablativeśoṭhataḥ śoṭhadbhyām śoṭhadbhyaḥ
Genitiveśoṭhataḥ śoṭhatoḥ śoṭhatām
Locativeśoṭhati śoṭhatoḥ śoṭhatsu

Adverb -śoṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria