Declension table of ?śoṭhanīya

Deva

NeuterSingularDualPlural
Nominativeśoṭhanīyam śoṭhanīye śoṭhanīyāni
Vocativeśoṭhanīya śoṭhanīye śoṭhanīyāni
Accusativeśoṭhanīyam śoṭhanīye śoṭhanīyāni
Instrumentalśoṭhanīyena śoṭhanīyābhyām śoṭhanīyaiḥ
Dativeśoṭhanīyāya śoṭhanīyābhyām śoṭhanīyebhyaḥ
Ablativeśoṭhanīyāt śoṭhanīyābhyām śoṭhanīyebhyaḥ
Genitiveśoṭhanīyasya śoṭhanīyayoḥ śoṭhanīyānām
Locativeśoṭhanīye śoṭhanīyayoḥ śoṭhanīyeṣu

Compound śoṭhanīya -

Adverb -śoṭhanīyam -śoṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria