Declension table of ?śuṭṭha

Deva

NeuterSingularDualPlural
Nominativeśuṭṭham śuṭṭhe śuṭṭhāni
Vocativeśuṭṭha śuṭṭhe śuṭṭhāni
Accusativeśuṭṭham śuṭṭhe śuṭṭhāni
Instrumentalśuṭṭhena śuṭṭhābhyām śuṭṭhaiḥ
Dativeśuṭṭhāya śuṭṭhābhyām śuṭṭhebhyaḥ
Ablativeśuṭṭhāt śuṭṭhābhyām śuṭṭhebhyaḥ
Genitiveśuṭṭhasya śuṭṭhayoḥ śuṭṭhānām
Locativeśuṭṭhe śuṭṭhayoḥ śuṭṭheṣu

Compound śuṭṭha -

Adverb -śuṭṭham -śuṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria