Declension table of ?śoṭhanīyā

Deva

FeminineSingularDualPlural
Nominativeśoṭhanīyā śoṭhanīye śoṭhanīyāḥ
Vocativeśoṭhanīye śoṭhanīye śoṭhanīyāḥ
Accusativeśoṭhanīyām śoṭhanīye śoṭhanīyāḥ
Instrumentalśoṭhanīyayā śoṭhanīyābhyām śoṭhanīyābhiḥ
Dativeśoṭhanīyāyai śoṭhanīyābhyām śoṭhanīyābhyaḥ
Ablativeśoṭhanīyāyāḥ śoṭhanīyābhyām śoṭhanīyābhyaḥ
Genitiveśoṭhanīyāyāḥ śoṭhanīyayoḥ śoṭhanīyānām
Locativeśoṭhanīyāyām śoṭhanīyayoḥ śoṭhanīyāsu

Adverb -śoṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria