Declension table of ?śuśuṭhāna

Deva

MasculineSingularDualPlural
Nominativeśuśuṭhānaḥ śuśuṭhānau śuśuṭhānāḥ
Vocativeśuśuṭhāna śuśuṭhānau śuśuṭhānāḥ
Accusativeśuśuṭhānam śuśuṭhānau śuśuṭhānān
Instrumentalśuśuṭhānena śuśuṭhānābhyām śuśuṭhānaiḥ śuśuṭhānebhiḥ
Dativeśuśuṭhānāya śuśuṭhānābhyām śuśuṭhānebhyaḥ
Ablativeśuśuṭhānāt śuśuṭhānābhyām śuśuṭhānebhyaḥ
Genitiveśuśuṭhānasya śuśuṭhānayoḥ śuśuṭhānānām
Locativeśuśuṭhāne śuśuṭhānayoḥ śuśuṭhāneṣu

Compound śuśuṭhāna -

Adverb -śuśuṭhānam -śuśuṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria