Declension table of ?śuśuṭhvas

Deva

NeuterSingularDualPlural
Nominativeśuśuṭhvat śuśuṭhuṣī śuśuṭhvāṃsi
Vocativeśuśuṭhvat śuśuṭhuṣī śuśuṭhvāṃsi
Accusativeśuśuṭhvat śuśuṭhuṣī śuśuṭhvāṃsi
Instrumentalśuśuṭhuṣā śuśuṭhvadbhyām śuśuṭhvadbhiḥ
Dativeśuśuṭhuṣe śuśuṭhvadbhyām śuśuṭhvadbhyaḥ
Ablativeśuśuṭhuṣaḥ śuśuṭhvadbhyām śuśuṭhvadbhyaḥ
Genitiveśuśuṭhuṣaḥ śuśuṭhuṣoḥ śuśuṭhuṣām
Locativeśuśuṭhuṣi śuśuṭhuṣoḥ śuśuṭhvatsu

Compound śuśuṭhvat -

Adverb -śuśuṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria