Declension table of ?śoṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśoṭhiṣyantī śoṭhiṣyantyau śoṭhiṣyantyaḥ
Vocativeśoṭhiṣyanti śoṭhiṣyantyau śoṭhiṣyantyaḥ
Accusativeśoṭhiṣyantīm śoṭhiṣyantyau śoṭhiṣyantīḥ
Instrumentalśoṭhiṣyantyā śoṭhiṣyantībhyām śoṭhiṣyantībhiḥ
Dativeśoṭhiṣyantyai śoṭhiṣyantībhyām śoṭhiṣyantībhyaḥ
Ablativeśoṭhiṣyantyāḥ śoṭhiṣyantībhyām śoṭhiṣyantībhyaḥ
Genitiveśoṭhiṣyantyāḥ śoṭhiṣyantyoḥ śoṭhiṣyantīnām
Locativeśoṭhiṣyantyām śoṭhiṣyantyoḥ śoṭhiṣyantīṣu

Compound śoṭhiṣyanti - śoṭhiṣyantī -

Adverb -śoṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria