Declension table of ?śoṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativeśoṭhiṣyan śoṭhiṣyantau śoṭhiṣyantaḥ
Vocativeśoṭhiṣyan śoṭhiṣyantau śoṭhiṣyantaḥ
Accusativeśoṭhiṣyantam śoṭhiṣyantau śoṭhiṣyataḥ
Instrumentalśoṭhiṣyatā śoṭhiṣyadbhyām śoṭhiṣyadbhiḥ
Dativeśoṭhiṣyate śoṭhiṣyadbhyām śoṭhiṣyadbhyaḥ
Ablativeśoṭhiṣyataḥ śoṭhiṣyadbhyām śoṭhiṣyadbhyaḥ
Genitiveśoṭhiṣyataḥ śoṭhiṣyatoḥ śoṭhiṣyatām
Locativeśoṭhiṣyati śoṭhiṣyatoḥ śoṭhiṣyatsu

Compound śoṭhiṣyat -

Adverb -śoṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria