Declension table of ?śoṭhat

Deva

MasculineSingularDualPlural
Nominativeśoṭhan śoṭhantau śoṭhantaḥ
Vocativeśoṭhan śoṭhantau śoṭhantaḥ
Accusativeśoṭhantam śoṭhantau śoṭhataḥ
Instrumentalśoṭhatā śoṭhadbhyām śoṭhadbhiḥ
Dativeśoṭhate śoṭhadbhyām śoṭhadbhyaḥ
Ablativeśoṭhataḥ śoṭhadbhyām śoṭhadbhyaḥ
Genitiveśoṭhataḥ śoṭhatoḥ śoṭhatām
Locativeśoṭhati śoṭhatoḥ śoṭhatsu

Compound śoṭhat -

Adverb -śoṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria