Declension table of ?śuṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeśuṭhyamānam śuṭhyamāne śuṭhyamānāni
Vocativeśuṭhyamāna śuṭhyamāne śuṭhyamānāni
Accusativeśuṭhyamānam śuṭhyamāne śuṭhyamānāni
Instrumentalśuṭhyamānena śuṭhyamānābhyām śuṭhyamānaiḥ
Dativeśuṭhyamānāya śuṭhyamānābhyām śuṭhyamānebhyaḥ
Ablativeśuṭhyamānāt śuṭhyamānābhyām śuṭhyamānebhyaḥ
Genitiveśuṭhyamānasya śuṭhyamānayoḥ śuṭhyamānānām
Locativeśuṭhyamāne śuṭhyamānayoḥ śuṭhyamāneṣu

Compound śuṭhyamāna -

Adverb -śuṭhyamānam -śuṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria