Declension table of ?śuṭṭhavat

Deva

NeuterSingularDualPlural
Nominativeśuṭṭhavat śuṭṭhavantī śuṭṭhavatī śuṭṭhavanti
Vocativeśuṭṭhavat śuṭṭhavantī śuṭṭhavatī śuṭṭhavanti
Accusativeśuṭṭhavat śuṭṭhavantī śuṭṭhavatī śuṭṭhavanti
Instrumentalśuṭṭhavatā śuṭṭhavadbhyām śuṭṭhavadbhiḥ
Dativeśuṭṭhavate śuṭṭhavadbhyām śuṭṭhavadbhyaḥ
Ablativeśuṭṭhavataḥ śuṭṭhavadbhyām śuṭṭhavadbhyaḥ
Genitiveśuṭṭhavataḥ śuṭṭhavatoḥ śuṭṭhavatām
Locativeśuṭṭhavati śuṭṭhavatoḥ śuṭṭhavatsu

Adverb -śuṭṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria