Declension table of ?śoṭhitavya

Deva

NeuterSingularDualPlural
Nominativeśoṭhitavyam śoṭhitavye śoṭhitavyāni
Vocativeśoṭhitavya śoṭhitavye śoṭhitavyāni
Accusativeśoṭhitavyam śoṭhitavye śoṭhitavyāni
Instrumentalśoṭhitavyena śoṭhitavyābhyām śoṭhitavyaiḥ
Dativeśoṭhitavyāya śoṭhitavyābhyām śoṭhitavyebhyaḥ
Ablativeśoṭhitavyāt śoṭhitavyābhyām śoṭhitavyebhyaḥ
Genitiveśoṭhitavyasya śoṭhitavyayoḥ śoṭhitavyānām
Locativeśoṭhitavye śoṭhitavyayoḥ śoṭhitavyeṣu

Compound śoṭhitavya -

Adverb -śoṭhitavyam -śoṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria