Declension table of ?śoṭhamāna

Deva

NeuterSingularDualPlural
Nominativeśoṭhamānam śoṭhamāne śoṭhamānāni
Vocativeśoṭhamāna śoṭhamāne śoṭhamānāni
Accusativeśoṭhamānam śoṭhamāne śoṭhamānāni
Instrumentalśoṭhamānena śoṭhamānābhyām śoṭhamānaiḥ
Dativeśoṭhamānāya śoṭhamānābhyām śoṭhamānebhyaḥ
Ablativeśoṭhamānāt śoṭhamānābhyām śoṭhamānebhyaḥ
Genitiveśoṭhamānasya śoṭhamānayoḥ śoṭhamānānām
Locativeśoṭhamāne śoṭhamānayoḥ śoṭhamāneṣu

Compound śoṭhamāna -

Adverb -śoṭhamānam -śoṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria