Declension table of ?śoṭhitavya

Deva

MasculineSingularDualPlural
Nominativeśoṭhitavyaḥ śoṭhitavyau śoṭhitavyāḥ
Vocativeśoṭhitavya śoṭhitavyau śoṭhitavyāḥ
Accusativeśoṭhitavyam śoṭhitavyau śoṭhitavyān
Instrumentalśoṭhitavyena śoṭhitavyābhyām śoṭhitavyaiḥ śoṭhitavyebhiḥ
Dativeśoṭhitavyāya śoṭhitavyābhyām śoṭhitavyebhyaḥ
Ablativeśoṭhitavyāt śoṭhitavyābhyām śoṭhitavyebhyaḥ
Genitiveśoṭhitavyasya śoṭhitavyayoḥ śoṭhitavyānām
Locativeśoṭhitavye śoṭhitavyayoḥ śoṭhitavyeṣu

Compound śoṭhitavya -

Adverb -śoṭhitavyam -śoṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria