Conjugation tables of ?śim

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśimyāmi śimyāvaḥ śimyāmaḥ
Secondśimyasi śimyathaḥ śimyatha
Thirdśimyati śimyataḥ śimyanti


MiddleSingularDualPlural
Firstśimye śimyāvahe śimyāmahe
Secondśimyase śimyethe śimyadhve
Thirdśimyate śimyete śimyante


PassiveSingularDualPlural
Firstśimye śimyāvahe śimyāmahe
Secondśimyase śimyethe śimyadhve
Thirdśimyate śimyete śimyante


Imperfect

ActiveSingularDualPlural
Firstaśimyam aśimyāva aśimyāma
Secondaśimyaḥ aśimyatam aśimyata
Thirdaśimyat aśimyatām aśimyan


MiddleSingularDualPlural
Firstaśimye aśimyāvahi aśimyāmahi
Secondaśimyathāḥ aśimyethām aśimyadhvam
Thirdaśimyata aśimyetām aśimyanta


PassiveSingularDualPlural
Firstaśimye aśimyāvahi aśimyāmahi
Secondaśimyathāḥ aśimyethām aśimyadhvam
Thirdaśimyata aśimyetām aśimyanta


Optative

ActiveSingularDualPlural
Firstśimyeyam śimyeva śimyema
Secondśimyeḥ śimyetam śimyeta
Thirdśimyet śimyetām śimyeyuḥ


MiddleSingularDualPlural
Firstśimyeya śimyevahi śimyemahi
Secondśimyethāḥ śimyeyāthām śimyedhvam
Thirdśimyeta śimyeyātām śimyeran


PassiveSingularDualPlural
Firstśimyeya śimyevahi śimyemahi
Secondśimyethāḥ śimyeyāthām śimyedhvam
Thirdśimyeta śimyeyātām śimyeran


Imperative

ActiveSingularDualPlural
Firstśimyāni śimyāva śimyāma
Secondśimya śimyatam śimyata
Thirdśimyatu śimyatām śimyantu


MiddleSingularDualPlural
Firstśimyai śimyāvahai śimyāmahai
Secondśimyasva śimyethām śimyadhvam
Thirdśimyatām śimyetām śimyantām


PassiveSingularDualPlural
Firstśimyai śimyāvahai śimyāmahai
Secondśimyasva śimyethām śimyadhvam
Thirdśimyatām śimyetām śimyantām


Future

ActiveSingularDualPlural
Firstśemiṣyāmi śemiṣyāvaḥ śemiṣyāmaḥ
Secondśemiṣyasi śemiṣyathaḥ śemiṣyatha
Thirdśemiṣyati śemiṣyataḥ śemiṣyanti


MiddleSingularDualPlural
Firstśemiṣye śemiṣyāvahe śemiṣyāmahe
Secondśemiṣyase śemiṣyethe śemiṣyadhve
Thirdśemiṣyate śemiṣyete śemiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśemitāsmi śemitāsvaḥ śemitāsmaḥ
Secondśemitāsi śemitāsthaḥ śemitāstha
Thirdśemitā śemitārau śemitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśema śiśimiva śiśimima
Secondśiśemitha śiśimathuḥ śiśima
Thirdśiśema śiśimatuḥ śiśimuḥ


MiddleSingularDualPlural
Firstśiśime śiśimivahe śiśimimahe
Secondśiśimiṣe śiśimāthe śiśimidhve
Thirdśiśime śiśimāte śiśimire


Benedictive

ActiveSingularDualPlural
Firstśimyāsam śimyāsva śimyāsma
Secondśimyāḥ śimyāstam śimyāsta
Thirdśimyāt śimyāstām śimyāsuḥ

Participles

Past Passive Participle
śinta m. n. śintā f.

Past Active Participle
śintavat m. n. śintavatī f.

Present Active Participle
śimyat m. n. śimyantī f.

Present Middle Participle
śimyamāna m. n. śimyamānā f.

Present Passive Participle
śimyamāna m. n. śimyamānā f.

Future Active Participle
śemiṣyat m. n. śemiṣyantī f.

Future Middle Participle
śemiṣyamāṇa m. n. śemiṣyamāṇā f.

Future Passive Participle
śemitavya m. n. śemitavyā f.

Future Passive Participle
śemya m. n. śemyā f.

Future Passive Participle
śemanīya m. n. śemanīyā f.

Perfect Active Participle
śiśinvas m. n. śiśimuṣī f.

Perfect Middle Participle
śiśimāna m. n. śiśimānā f.

Indeclinable forms

Infinitive
śemitum

Absolutive
śintvā

Absolutive
-śimya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria