Declension table of ?śimyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śimyamānam | śimyamāne | śimyamānāni |
Vocative | śimyamāna | śimyamāne | śimyamānāni |
Accusative | śimyamānam | śimyamāne | śimyamānāni |
Instrumental | śimyamānena | śimyamānābhyām | śimyamānaiḥ |
Dative | śimyamānāya | śimyamānābhyām | śimyamānebhyaḥ |
Ablative | śimyamānāt | śimyamānābhyām | śimyamānebhyaḥ |
Genitive | śimyamānasya | śimyamānayoḥ | śimyamānānām |
Locative | śimyamāne | śimyamānayoḥ | śimyamāneṣu |