Declension table of ?śemiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśemiṣyantī śemiṣyantyau śemiṣyantyaḥ
Vocativeśemiṣyanti śemiṣyantyau śemiṣyantyaḥ
Accusativeśemiṣyantīm śemiṣyantyau śemiṣyantīḥ
Instrumentalśemiṣyantyā śemiṣyantībhyām śemiṣyantībhiḥ
Dativeśemiṣyantyai śemiṣyantībhyām śemiṣyantībhyaḥ
Ablativeśemiṣyantyāḥ śemiṣyantībhyām śemiṣyantībhyaḥ
Genitiveśemiṣyantyāḥ śemiṣyantyoḥ śemiṣyantīnām
Locativeśemiṣyantyām śemiṣyantyoḥ śemiṣyantīṣu

Compound śemiṣyanti - śemiṣyantī -

Adverb -śemiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria