Declension table of ?śintavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śintavān | śintavantau | śintavantaḥ |
Vocative | śintavan | śintavantau | śintavantaḥ |
Accusative | śintavantam | śintavantau | śintavataḥ |
Instrumental | śintavatā | śintavadbhyām | śintavadbhiḥ |
Dative | śintavate | śintavadbhyām | śintavadbhyaḥ |
Ablative | śintavataḥ | śintavadbhyām | śintavadbhyaḥ |
Genitive | śintavataḥ | śintavatoḥ | śintavatām |
Locative | śintavati | śintavatoḥ | śintavatsu |