Declension table of ?śintavat

Deva

MasculineSingularDualPlural
Nominativeśintavān śintavantau śintavantaḥ
Vocativeśintavan śintavantau śintavantaḥ
Accusativeśintavantam śintavantau śintavataḥ
Instrumentalśintavatā śintavadbhyām śintavadbhiḥ
Dativeśintavate śintavadbhyām śintavadbhyaḥ
Ablativeśintavataḥ śintavadbhyām śintavadbhyaḥ
Genitiveśintavataḥ śintavatoḥ śintavatām
Locativeśintavati śintavatoḥ śintavatsu

Compound śintavat -

Adverb -śintavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria