Declension table of ?śemiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śemiṣyat | śemiṣyantī śemiṣyatī | śemiṣyanti |
Vocative | śemiṣyat | śemiṣyantī śemiṣyatī | śemiṣyanti |
Accusative | śemiṣyat | śemiṣyantī śemiṣyatī | śemiṣyanti |
Instrumental | śemiṣyatā | śemiṣyadbhyām | śemiṣyadbhiḥ |
Dative | śemiṣyate | śemiṣyadbhyām | śemiṣyadbhyaḥ |
Ablative | śemiṣyataḥ | śemiṣyadbhyām | śemiṣyadbhyaḥ |
Genitive | śemiṣyataḥ | śemiṣyatoḥ | śemiṣyatām |
Locative | śemiṣyati | śemiṣyatoḥ | śemiṣyatsu |