Declension table of ?śemiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśemiṣyamāṇā śemiṣyamāṇe śemiṣyamāṇāḥ
Vocativeśemiṣyamāṇe śemiṣyamāṇe śemiṣyamāṇāḥ
Accusativeśemiṣyamāṇām śemiṣyamāṇe śemiṣyamāṇāḥ
Instrumentalśemiṣyamāṇayā śemiṣyamāṇābhyām śemiṣyamāṇābhiḥ
Dativeśemiṣyamāṇāyai śemiṣyamāṇābhyām śemiṣyamāṇābhyaḥ
Ablativeśemiṣyamāṇāyāḥ śemiṣyamāṇābhyām śemiṣyamāṇābhyaḥ
Genitiveśemiṣyamāṇāyāḥ śemiṣyamāṇayoḥ śemiṣyamāṇānām
Locativeśemiṣyamāṇāyām śemiṣyamāṇayoḥ śemiṣyamāṇāsu

Adverb -śemiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria