Declension table of ?śemiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śemiṣyamāṇā | śemiṣyamāṇe | śemiṣyamāṇāḥ |
Vocative | śemiṣyamāṇe | śemiṣyamāṇe | śemiṣyamāṇāḥ |
Accusative | śemiṣyamāṇām | śemiṣyamāṇe | śemiṣyamāṇāḥ |
Instrumental | śemiṣyamāṇayā | śemiṣyamāṇābhyām | śemiṣyamāṇābhiḥ |
Dative | śemiṣyamāṇāyai | śemiṣyamāṇābhyām | śemiṣyamāṇābhyaḥ |
Ablative | śemiṣyamāṇāyāḥ | śemiṣyamāṇābhyām | śemiṣyamāṇābhyaḥ |
Genitive | śemiṣyamāṇāyāḥ | śemiṣyamāṇayoḥ | śemiṣyamāṇānām |
Locative | śemiṣyamāṇāyām | śemiṣyamāṇayoḥ | śemiṣyamāṇāsu |