Declension table of ?śimyantī

Deva

FeminineSingularDualPlural
Nominativeśimyantī śimyantyau śimyantyaḥ
Vocativeśimyanti śimyantyau śimyantyaḥ
Accusativeśimyantīm śimyantyau śimyantīḥ
Instrumentalśimyantyā śimyantībhyām śimyantībhiḥ
Dativeśimyantyai śimyantībhyām śimyantībhyaḥ
Ablativeśimyantyāḥ śimyantībhyām śimyantībhyaḥ
Genitiveśimyantyāḥ śimyantyoḥ śimyantīnām
Locativeśimyantyām śimyantyoḥ śimyantīṣu

Compound śimyanti - śimyantī -

Adverb -śimyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria