Declension table of ?śemitavya

Deva

NeuterSingularDualPlural
Nominativeśemitavyam śemitavye śemitavyāni
Vocativeśemitavya śemitavye śemitavyāni
Accusativeśemitavyam śemitavye śemitavyāni
Instrumentalśemitavyena śemitavyābhyām śemitavyaiḥ
Dativeśemitavyāya śemitavyābhyām śemitavyebhyaḥ
Ablativeśemitavyāt śemitavyābhyām śemitavyebhyaḥ
Genitiveśemitavyasya śemitavyayoḥ śemitavyānām
Locativeśemitavye śemitavyayoḥ śemitavyeṣu

Compound śemitavya -

Adverb -śemitavyam -śemitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria