तिङन्तावली ?शिम्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिम्यति
शिम्यतः
शिम्यन्ति
मध्यम
शिम्यसि
शिम्यथः
शिम्यथ
उत्तम
शिम्यामि
शिम्यावः
शिम्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिम्यते
शिम्येते
शिम्यन्ते
मध्यम
शिम्यसे
शिम्येथे
शिम्यध्वे
उत्तम
शिम्ये
शिम्यावहे
शिम्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शिम्यते
शिम्येते
शिम्यन्ते
मध्यम
शिम्यसे
शिम्येथे
शिम्यध्वे
उत्तम
शिम्ये
शिम्यावहे
शिम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिम्यत्
अशिम्यताम्
अशिम्यन्
मध्यम
अशिम्यः
अशिम्यतम्
अशिम्यत
उत्तम
अशिम्यम्
अशिम्याव
अशिम्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिम्यत
अशिम्येताम्
अशिम्यन्त
मध्यम
अशिम्यथाः
अशिम्येथाम्
अशिम्यध्वम्
उत्तम
अशिम्ये
अशिम्यावहि
अशिम्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशिम्यत
अशिम्येताम्
अशिम्यन्त
मध्यम
अशिम्यथाः
अशिम्येथाम्
अशिम्यध्वम्
उत्तम
अशिम्ये
अशिम्यावहि
अशिम्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिम्येत्
शिम्येताम्
शिम्येयुः
मध्यम
शिम्येः
शिम्येतम्
शिम्येत
उत्तम
शिम्येयम्
शिम्येव
शिम्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिम्येत
शिम्येयाताम्
शिम्येरन्
मध्यम
शिम्येथाः
शिम्येयाथाम्
शिम्येध्वम्
उत्तम
शिम्येय
शिम्येवहि
शिम्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शिम्येत
शिम्येयाताम्
शिम्येरन्
मध्यम
शिम्येथाः
शिम्येयाथाम्
शिम्येध्वम्
उत्तम
शिम्येय
शिम्येवहि
शिम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिम्यतु
शिम्यताम्
शिम्यन्तु
मध्यम
शिम्य
शिम्यतम्
शिम्यत
उत्तम
शिम्यानि
शिम्याव
शिम्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिम्यताम्
शिम्येताम्
शिम्यन्ताम्
मध्यम
शिम्यस्व
शिम्येथाम्
शिम्यध्वम्
उत्तम
शिम्यै
शिम्यावहै
शिम्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शिम्यताम्
शिम्येताम्
शिम्यन्ताम्
मध्यम
शिम्यस्व
शिम्येथाम्
शिम्यध्वम्
उत्तम
शिम्यै
शिम्यावहै
शिम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शेमिष्यति
शेमिष्यतः
शेमिष्यन्ति
मध्यम
शेमिष्यसि
शेमिष्यथः
शेमिष्यथ
उत्तम
शेमिष्यामि
शेमिष्यावः
शेमिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शेमिष्यते
शेमिष्येते
शेमिष्यन्ते
मध्यम
शेमिष्यसे
शेमिष्येथे
शेमिष्यध्वे
उत्तम
शेमिष्ये
शेमिष्यावहे
शेमिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शेमिता
शेमितारौ
शेमितारः
मध्यम
शेमितासि
शेमितास्थः
शेमितास्थ
उत्तम
शेमितास्मि
शेमितास्वः
शेमितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिशेम
शिशिमतुः
शिशिमुः
मध्यम
शिशेमिथ
शिशिमथुः
शिशिम
उत्तम
शिशेम
शिशिमिव
शिशिमिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशिमे
शिशिमाते
शिशिमिरे
मध्यम
शिशिमिषे
शिशिमाथे
शिशिमिध्वे
उत्तम
शिशिमे
शिशिमिवहे
शिशिमिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिम्यात्
शिम्यास्ताम्
शिम्यासुः
मध्यम
शिम्याः
शिम्यास्तम्
शिम्यास्त
उत्तम
शिम्यासम्
शिम्यास्व
शिम्यास्म
कृदन्त
क्त
शिन्त
m.
n.
शिन्ता
f.
क्तवतु
शिन्तवत्
m.
n.
शिन्तवती
f.
शतृ
शिम्यत्
m.
n.
शिम्यन्ती
f.
शानच्
शिम्यमान
m.
n.
शिम्यमाना
f.
शानच् कर्मणि
शिम्यमान
m.
n.
शिम्यमाना
f.
लुडादेश पर
शेमिष्यत्
m.
n.
शेमिष्यन्ती
f.
लुडादेश आत्म
शेमिष्यमाण
m.
n.
शेमिष्यमाणा
f.
तव्य
शेमितव्य
m.
n.
शेमितव्या
f.
यत्
शेम्य
m.
n.
शेम्या
f.
अनीयर्
शेमनीय
m.
n.
शेमनीया
f.
लिडादेश पर
शिशिन्वस्
m.
n.
शिशिमुषी
f.
लिडादेश आत्म
शिशिमान
m.
n.
शिशिमाना
f.
अव्यय
तुमुन्
शेमितुम्
क्त्वा
शिन्त्वा
ल्यप्
॰शिम्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024