Declension table of ?śemiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śemiṣyamāṇaḥ | śemiṣyamāṇau | śemiṣyamāṇāḥ |
Vocative | śemiṣyamāṇa | śemiṣyamāṇau | śemiṣyamāṇāḥ |
Accusative | śemiṣyamāṇam | śemiṣyamāṇau | śemiṣyamāṇān |
Instrumental | śemiṣyamāṇena | śemiṣyamāṇābhyām | śemiṣyamāṇaiḥ śemiṣyamāṇebhiḥ |
Dative | śemiṣyamāṇāya | śemiṣyamāṇābhyām | śemiṣyamāṇebhyaḥ |
Ablative | śemiṣyamāṇāt | śemiṣyamāṇābhyām | śemiṣyamāṇebhyaḥ |
Genitive | śemiṣyamāṇasya | śemiṣyamāṇayoḥ | śemiṣyamāṇānām |
Locative | śemiṣyamāṇe | śemiṣyamāṇayoḥ | śemiṣyamāṇeṣu |