Declension table of śemiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśemiṣyamāṇaḥ śemiṣyamāṇau śemiṣyamāṇāḥ
Vocativeśemiṣyamāṇa śemiṣyamāṇau śemiṣyamāṇāḥ
Accusativeśemiṣyamāṇam śemiṣyamāṇau śemiṣyamāṇān
Instrumentalśemiṣyamāṇena śemiṣyamāṇābhyām śemiṣyamāṇaiḥ
Dativeśemiṣyamāṇāya śemiṣyamāṇābhyām śemiṣyamāṇebhyaḥ
Ablativeśemiṣyamāṇāt śemiṣyamāṇābhyām śemiṣyamāṇebhyaḥ
Genitiveśemiṣyamāṇasya śemiṣyamāṇayoḥ śemiṣyamāṇānām
Locativeśemiṣyamāṇe śemiṣyamāṇayoḥ śemiṣyamāṇeṣu

Compound śemiṣyamāṇa -

Adverb -śemiṣyamāṇam -śemiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria