Declension table of śemitavya

Deva

MasculineSingularDualPlural
Nominativeśemitavyaḥ śemitavyau śemitavyāḥ
Vocativeśemitavya śemitavyau śemitavyāḥ
Accusativeśemitavyam śemitavyau śemitavyān
Instrumentalśemitavyena śemitavyābhyām śemitavyaiḥ
Dativeśemitavyāya śemitavyābhyām śemitavyebhyaḥ
Ablativeśemitavyāt śemitavyābhyām śemitavyebhyaḥ
Genitiveśemitavyasya śemitavyayoḥ śemitavyānām
Locativeśemitavye śemitavyayoḥ śemitavyeṣu

Compound śemitavya -

Adverb -śemitavyam -śemitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria