Declension table of ?śemitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śemitavyaḥ | śemitavyau | śemitavyāḥ |
Vocative | śemitavya | śemitavyau | śemitavyāḥ |
Accusative | śemitavyam | śemitavyau | śemitavyān |
Instrumental | śemitavyena | śemitavyābhyām | śemitavyaiḥ śemitavyebhiḥ |
Dative | śemitavyāya | śemitavyābhyām | śemitavyebhyaḥ |
Ablative | śemitavyāt | śemitavyābhyām | śemitavyebhyaḥ |
Genitive | śemitavyasya | śemitavyayoḥ | śemitavyānām |
Locative | śemitavye | śemitavyayoḥ | śemitavyeṣu |