Declension table of ?śemiṣyat

Deva

MasculineSingularDualPlural
Nominativeśemiṣyan śemiṣyantau śemiṣyantaḥ
Vocativeśemiṣyan śemiṣyantau śemiṣyantaḥ
Accusativeśemiṣyantam śemiṣyantau śemiṣyataḥ
Instrumentalśemiṣyatā śemiṣyadbhyām śemiṣyadbhiḥ
Dativeśemiṣyate śemiṣyadbhyām śemiṣyadbhyaḥ
Ablativeśemiṣyataḥ śemiṣyadbhyām śemiṣyadbhyaḥ
Genitiveśemiṣyataḥ śemiṣyatoḥ śemiṣyatām
Locativeśemiṣyati śemiṣyatoḥ śemiṣyatsu

Compound śemiṣyat -

Adverb -śemiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria