Declension table of ?śinta

Deva

MasculineSingularDualPlural
Nominativeśintaḥ śintau śintāḥ
Vocativeśinta śintau śintāḥ
Accusativeśintam śintau śintān
Instrumentalśintena śintābhyām śintaiḥ śintebhiḥ
Dativeśintāya śintābhyām śintebhyaḥ
Ablativeśintāt śintābhyām śintebhyaḥ
Genitiveśintasya śintayoḥ śintānām
Locativeśinte śintayoḥ śinteṣu

Compound śinta -

Adverb -śintam -śintāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria