Declension table of śinta

Deva

MasculineSingularDualPlural
Nominativeśintaḥ śintau śintāḥ
Vocativeśinta śintau śintāḥ
Accusativeśintam śintau śintān
Instrumentalśintena śintābhyām śintaiḥ
Dativeśintāya śintābhyām śintebhyaḥ
Ablativeśintāt śintābhyām śintebhyaḥ
Genitiveśintasya śintayoḥ śintānām
Locativeśinte śintayoḥ śinteṣu

Compound śinta -

Adverb -śintam -śintāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria