Declension table of ?śintavat

Deva

NeuterSingularDualPlural
Nominativeśintavat śintavantī śintavatī śintavanti
Vocativeśintavat śintavantī śintavatī śintavanti
Accusativeśintavat śintavantī śintavatī śintavanti
Instrumentalśintavatā śintavadbhyām śintavadbhiḥ
Dativeśintavate śintavadbhyām śintavadbhyaḥ
Ablativeśintavataḥ śintavadbhyām śintavadbhyaḥ
Genitiveśintavataḥ śintavatoḥ śintavatām
Locativeśintavati śintavatoḥ śintavatsu

Adverb -śintavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria