Declension table of ?śimyat

Deva

MasculineSingularDualPlural
Nominativeśimyan śimyantau śimyantaḥ
Vocativeśimyan śimyantau śimyantaḥ
Accusativeśimyantam śimyantau śimyataḥ
Instrumentalśimyatā śimyadbhyām śimyadbhiḥ
Dativeśimyate śimyadbhyām śimyadbhyaḥ
Ablativeśimyataḥ śimyadbhyām śimyadbhyaḥ
Genitiveśimyataḥ śimyatoḥ śimyatām
Locativeśimyati śimyatoḥ śimyatsu

Compound śimyat -

Adverb -śimyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria