Declension table of śimyamāna

Deva

NeuterSingularDualPlural
Nominativeśimyamānam śimyamāne śimyamānāni
Vocativeśimyamāna śimyamāne śimyamānāni
Accusativeśimyamānam śimyamāne śimyamānāni
Instrumentalśimyamānena śimyamānābhyām śimyamānaiḥ
Dativeśimyamānāya śimyamānābhyām śimyamānebhyaḥ
Ablativeśimyamānāt śimyamānābhyām śimyamānebhyaḥ
Genitiveśimyamānasya śimyamānayoḥ śimyamānānām
Locativeśimyamāne śimyamānayoḥ śimyamāneṣu

Compound śimyamāna -

Adverb -śimyamānam -śimyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria