Declension table of ?śiśimānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśimānam | śiśimāne | śiśimānāni |
Vocative | śiśimāna | śiśimāne | śiśimānāni |
Accusative | śiśimānam | śiśimāne | śiśimānāni |
Instrumental | śiśimānena | śiśimānābhyām | śiśimānaiḥ |
Dative | śiśimānāya | śiśimānābhyām | śiśimānebhyaḥ |
Ablative | śiśimānāt | śiśimānābhyām | śiśimānebhyaḥ |
Genitive | śiśimānasya | śiśimānayoḥ | śiśimānānām |
Locative | śiśimāne | śiśimānayoḥ | śiśimāneṣu |