Declension table of śiśimāna

Deva

NeuterSingularDualPlural
Nominativeśiśimānam śiśimāne śiśimānāni
Vocativeśiśimāna śiśimāne śiśimānāni
Accusativeśiśimānam śiśimāne śiśimānāni
Instrumentalśiśimānena śiśimānābhyām śiśimānaiḥ
Dativeśiśimānāya śiśimānābhyām śiśimānebhyaḥ
Ablativeśiśimānāt śiśimānābhyām śiśimānebhyaḥ
Genitiveśiśimānasya śiśimānayoḥ śiśimānānām
Locativeśiśimāne śiśimānayoḥ śiśimāneṣu

Compound śiśimāna -

Adverb -śiśimānam -śiśimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria