Conjugation tables of ?śev

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśevāmi śevāvaḥ śevāmaḥ
Secondśevasi śevathaḥ śevatha
Thirdśevati śevataḥ śevanti


MiddleSingularDualPlural
Firstśeve śevāvahe śevāmahe
Secondśevase śevethe śevadhve
Thirdśevate śevete śevante


PassiveSingularDualPlural
Firstśevye śevyāvahe śevyāmahe
Secondśevyase śevyethe śevyadhve
Thirdśevyate śevyete śevyante


Imperfect

ActiveSingularDualPlural
Firstaśevam aśevāva aśevāma
Secondaśevaḥ aśevatam aśevata
Thirdaśevat aśevatām aśevan


MiddleSingularDualPlural
Firstaśeve aśevāvahi aśevāmahi
Secondaśevathāḥ aśevethām aśevadhvam
Thirdaśevata aśevetām aśevanta


PassiveSingularDualPlural
Firstaśevye aśevyāvahi aśevyāmahi
Secondaśevyathāḥ aśevyethām aśevyadhvam
Thirdaśevyata aśevyetām aśevyanta


Optative

ActiveSingularDualPlural
Firstśeveyam śeveva śevema
Secondśeveḥ śevetam śeveta
Thirdśevet śevetām śeveyuḥ


MiddleSingularDualPlural
Firstśeveya śevevahi śevemahi
Secondśevethāḥ śeveyāthām śevedhvam
Thirdśeveta śeveyātām śeveran


PassiveSingularDualPlural
Firstśevyeya śevyevahi śevyemahi
Secondśevyethāḥ śevyeyāthām śevyedhvam
Thirdśevyeta śevyeyātām śevyeran


Imperative

ActiveSingularDualPlural
Firstśevāni śevāva śevāma
Secondśeva śevatam śevata
Thirdśevatu śevatām śevantu


MiddleSingularDualPlural
Firstśevai śevāvahai śevāmahai
Secondśevasva śevethām śevadhvam
Thirdśevatām śevetām śevantām


PassiveSingularDualPlural
Firstśevyai śevyāvahai śevyāmahai
Secondśevyasva śevyethām śevyadhvam
Thirdśevyatām śevyetām śevyantām


Future

ActiveSingularDualPlural
Firstśeviṣyāmi śeviṣyāvaḥ śeviṣyāmaḥ
Secondśeviṣyasi śeviṣyathaḥ śeviṣyatha
Thirdśeviṣyati śeviṣyataḥ śeviṣyanti


MiddleSingularDualPlural
Firstśeviṣye śeviṣyāvahe śeviṣyāmahe
Secondśeviṣyase śeviṣyethe śeviṣyadhve
Thirdśeviṣyate śeviṣyete śeviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśevitāsmi śevitāsvaḥ śevitāsmaḥ
Secondśevitāsi śevitāsthaḥ śevitāstha
Thirdśevitā śevitārau śevitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśeva śaśeviva śaśevima
Secondśaśevitha śaśevathuḥ śaśeva
Thirdśaśeva śaśevatuḥ śaśevuḥ


MiddleSingularDualPlural
Firstśaśeve śaśevivahe śaśevimahe
Secondśaśeviṣe śaśevāthe śaśevidhve
Thirdśaśeve śaśevāte śaśevire


Benedictive

ActiveSingularDualPlural
Firstśevyāsam śevyāsva śevyāsma
Secondśevyāḥ śevyāstam śevyāsta
Thirdśevyāt śevyāstām śevyāsuḥ

Participles

Past Passive Participle
śevta m. n. śevtā f.

Past Active Participle
śevtavat m. n. śevtavatī f.

Present Active Participle
śevat m. n. śevantī f.

Present Middle Participle
śevamāna m. n. śevamānā f.

Present Passive Participle
śevyamāna m. n. śevyamānā f.

Future Active Participle
śeviṣyat m. n. śeviṣyantī f.

Future Middle Participle
śeviṣyamāṇa m. n. śeviṣyamāṇā f.

Future Passive Participle
śevitavya m. n. śevitavyā f.

Future Passive Participle
śevya m. n. śevyā f.

Future Passive Participle
śevanīya m. n. śevanīyā f.

Perfect Active Participle
śaśevvas m. n. śaśevuṣī f.

Perfect Middle Participle
śaśevāna m. n. śaśevānā f.

Indeclinable forms

Infinitive
śevitum

Absolutive
śevtvā

Absolutive
-śevya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria