Declension table of ?śeviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśeviṣyamāṇaḥ śeviṣyamāṇau śeviṣyamāṇāḥ
Vocativeśeviṣyamāṇa śeviṣyamāṇau śeviṣyamāṇāḥ
Accusativeśeviṣyamāṇam śeviṣyamāṇau śeviṣyamāṇān
Instrumentalśeviṣyamāṇena śeviṣyamāṇābhyām śeviṣyamāṇaiḥ śeviṣyamāṇebhiḥ
Dativeśeviṣyamāṇāya śeviṣyamāṇābhyām śeviṣyamāṇebhyaḥ
Ablativeśeviṣyamāṇāt śeviṣyamāṇābhyām śeviṣyamāṇebhyaḥ
Genitiveśeviṣyamāṇasya śeviṣyamāṇayoḥ śeviṣyamāṇānām
Locativeśeviṣyamāṇe śeviṣyamāṇayoḥ śeviṣyamāṇeṣu

Compound śeviṣyamāṇa -

Adverb -śeviṣyamāṇam -śeviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria