Declension table of ?śevantī

Deva

FeminineSingularDualPlural
Nominativeśevantī śevantyau śevantyaḥ
Vocativeśevanti śevantyau śevantyaḥ
Accusativeśevantīm śevantyau śevantīḥ
Instrumentalśevantyā śevantībhyām śevantībhiḥ
Dativeśevantyai śevantībhyām śevantībhyaḥ
Ablativeśevantyāḥ śevantībhyām śevantībhyaḥ
Genitiveśevantyāḥ śevantyoḥ śevantīnām
Locativeśevantyām śevantyoḥ śevantīṣu

Compound śevanti - śevantī -

Adverb -śevanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria