Declension table of ?śevamāna

Deva

MasculineSingularDualPlural
Nominativeśevamānaḥ śevamānau śevamānāḥ
Vocativeśevamāna śevamānau śevamānāḥ
Accusativeśevamānam śevamānau śevamānān
Instrumentalśevamānena śevamānābhyām śevamānaiḥ śevamānebhiḥ
Dativeśevamānāya śevamānābhyām śevamānebhyaḥ
Ablativeśevamānāt śevamānābhyām śevamānebhyaḥ
Genitiveśevamānasya śevamānayoḥ śevamānānām
Locativeśevamāne śevamānayoḥ śevamāneṣu

Compound śevamāna -

Adverb -śevamānam -śevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria