Declension table of ?śaśevvas

Deva

MasculineSingularDualPlural
Nominativeśaśevvān śaśevvāṃsau śaśevvāṃsaḥ
Vocativeśaśevvan śaśevvāṃsau śaśevvāṃsaḥ
Accusativeśaśevvāṃsam śaśevvāṃsau śaśevuṣaḥ
Instrumentalśaśevuṣā śaśevvadbhyām śaśevvadbhiḥ
Dativeśaśevuṣe śaśevvadbhyām śaśevvadbhyaḥ
Ablativeśaśevuṣaḥ śaśevvadbhyām śaśevvadbhyaḥ
Genitiveśaśevuṣaḥ śaśevuṣoḥ śaśevuṣām
Locativeśaśevuṣi śaśevuṣoḥ śaśevvatsu

Compound śaśevvat -

Adverb -śaśevvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria