Declension table of ?śeviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśeviṣyamāṇā śeviṣyamāṇe śeviṣyamāṇāḥ
Vocativeśeviṣyamāṇe śeviṣyamāṇe śeviṣyamāṇāḥ
Accusativeśeviṣyamāṇām śeviṣyamāṇe śeviṣyamāṇāḥ
Instrumentalśeviṣyamāṇayā śeviṣyamāṇābhyām śeviṣyamāṇābhiḥ
Dativeśeviṣyamāṇāyai śeviṣyamāṇābhyām śeviṣyamāṇābhyaḥ
Ablativeśeviṣyamāṇāyāḥ śeviṣyamāṇābhyām śeviṣyamāṇābhyaḥ
Genitiveśeviṣyamāṇāyāḥ śeviṣyamāṇayoḥ śeviṣyamāṇānām
Locativeśeviṣyamāṇāyām śeviṣyamāṇayoḥ śeviṣyamāṇāsu

Adverb -śeviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria